सामग्री पर जाएँ

हिन्द-आर्यभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्द-आर्य
भारतीय वा हिन्दीय
भौगोलिकविस्तारः दक्षिणजम्बुद्वीपः
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
आदि-भाषाः आद्यहिन्द-आर्य
उपश्रेण्यः
आइसो ६३९-२६३९-५: inc

वर्तमानकालस्य प्रमुखेषु हिन्द-आर्यभाषासमूहेषु भौगोलिकवितरणम् ।रोमानी,डोमरी,खोलोसी,लुवतीलोमाव्रेणःच मानचित्रस्य व्याप्तेः बहिः स्तः ।
चित्राली(दार्दिक)
शीना(दार्दिक)
कोहिस्थानी(दार्दिक)
काश्मीरी(दार्दिक)
सिन्धी(वायव्य)
गुजराती(पाश्चात्य)
भीली(पाश्चात्य)
खान्देशी(पाश्चात्य)
हिमाचली-डोगरी(= पाश्चात्यपहाडी, उत्तर)
गढवाली-कुमाऊँनी(= केन्द्रीयपहाडी, पूर्व)
नेपाली(= पूर्वपहाडी, पूर्व)
पूर्वहिन्दी(केन्द्रीय)
ओडिया(पूर्व)
हल्बी(पूर्व)
(न दर्शिता: कुनर (दार्दीक), चिनली-लहुली)

हिन्द-आर्यभाषाः(अथवा कदाचित्भारतीयभाषाःवाहिन्दीयभाषाः[])हिन्द-ईरानीयभाषाणांशाखाः, या स्वयंहिन्द-यूरोपीयभाषापरिवारस्यशाखा सन्ति । २१ शताब्द्याः आरम्भपर्यन्तं, मुख्यतःभारतदेशे,बाङ्गलादेशे,नेपालदेशे,पाकिस्थानदेशे,श्रीलङ्कादेशेच ८० कोटिभ्यः अधिकाः जनाः हिन्द-आर्यभाषाः वदन्ति । अत्र २०० तः अधिकाः प्रसिद्धाः हिन्द-आर्यभाषाः सन्ति ।[]

वर्गीकरणम्

[सम्पादयतु]

मातृभाषानुसारं हिन्द-आर्यभाषिणां प्रतिशतम् -

Other (25%)

दार्दिक

[सम्पादयतु]
मुख्यलेखः:दार्दिकभाषाः

दार्दिकभाषाः(दर्दु अथवा पिसाका अपि) भारतीय-उपमहाद्वीपस्य वायव्यान्तभागेषु बहुधा भाष्यमाणानां हिन्द-आर्यभाषाणां समूहः अस्ति । दार्दिक इत्यस्य सूत्रीकरणं सर्वप्रथमं जार्ज् अब्राहम् ग्रियर्सन् इत्यनेन स्वस्य लिङ्ग्विस्टिक् सर्वे आफ् इण्डिया (अनु. 'भारतस्य भाषासर्वेक्षणम्') इत्यस्मिन् ग्रन्थे कृतं किन्तु सः तत् हिन्द-आर्यस्य उपपरिवारम् इति न मन्यते स्म । आनुवंशिकसमूहीकरणरूपेण (क्षेत्रीयसमूहस्य अपेक्षया) दार्दिकसमूहस्य परिशीलनं कृत्वा अद्यतनविद्वद्भिः किञ्चित्पर्यन्तं प्रश्नं कृतम् अस्ति - उदाहरणार्थं साउथ्वर्थ् वदति यत् "हिन्द-आर्यस्य वास्तविक उपसमूहरूपेण दार्दिकस्य व्यवहार्यता सन्दिग्धा अस्ति", "दार्दिकभाषासु समानताः अनन्तरम् अभिसरणस्य परिणामः भवितुमर्हति" च ।[]:१४९

दार्दिकभाषाः पञ्जाबी-पहाडी-भाषायाः सङ्क्रमणकालीनाः इति मन्यन्ते (यथा- जोल्लर् काश्मीरीभाषायाः वर्णनं करोति यत् "दार्दिक-पश्चिमपहाडी-योः मध्ये अन्तरसम्बन्धः" ),[]:८३अहिन्द-आर्य नुरस्थानी च अपि;आद्यहिन्द-आर्यस्यसन्दर्भे तुल्यकालिक-रूढिवादी-विशेषतानां कृते प्रसिद्धाः सन्ति च ।

उत्तराञ्चल

[सम्पादयतु]

उत्तरहिन्द-आर्यभाषाः,पहाडीअथवापहाड़ी(अनु. 'गिरि') भाषाः इति अपि ज्ञायन्ते, उपमहाद्वीपस्य सम्पूर्णेषु हिमालयप्रदेशेषु भाष्यन्ते ।

वायव्याञ्चल

[सम्पादयतु]

भारतीय उपमहाद्वीपस्यसम्पूर्णेषु वायव्यप्रदेशेषुवायव्यहिन्द-आर्यभाषाःभाष्यन्ते ।पञ्जाबीभाषामुख्यतयापञ्जाबक्षेत्रेभाष्यते, उत्तरभारतीयराज्यस्यपञ्जाबराज्यस्यराजभाषा अस्ति च;पाकिस्थानदेशेसर्वाधिकं प्रचलिता भाषा इति अतिरिक्तम् । दक्षिणेसिन्धीभाषातस्य रूपान्तराणि च भाष्यन्ते; मुख्यतःसिन्धप्रदेशे। वायव्यभाषाः अन्ततःशौरसेनीप्राकृतस्यवंशजाः इति मन्यन्ते ।

पाश्चात्याञ्चल

[सम्पादयतु]

पाश्चात्यहिन्द-आर्यभाषाः,भारतस्य अन्तः मध्य-पश्चिमक्षेत्रेषु, यथामध्यप्रदेश-राजस्थानेषु,पाकिस्थानदेशस्यसमीपस्थेषु प्रदेशेषु अपि भाष्यन्ते । गुजरातीभाषागुजरातराज्यस्यराजभाषा अस्ति, ५ कोटिभ्यः (५० मिलियन्) अधिकाः जनाः भाषन्ते च ।यूरोपमहाद्वीपेविविधाः रोमानीभाषाः रोमानीजनाः भाषन्ते, एकः भ्रमणशीलः समुदायः यः ऐतिहासिकरूपेण भारतात् प्रवासं कृतवान् । पाश्चात्यहिन्दु-आर्यभाषाः स्ववायव्यसमकक्षेभ्यः विचलिताः इति मन्यते, यद्यपिशौरसेनीप्राकृतेतेषां सामान्यपूर्ववृत्तिः अस्ति ।

मध्याञ्चल (केन्द्रीय अथवा हिन्दी)

[सम्पादयतु]

भारतस्य अन्तःहिन्दीभाषाःमुख्यतयाहिन्दीमेखलाप्रदेशेगङ्गाक्षेत्रेषुच भाष्यन्ते, यत्रदेहलीपरितः क्षेत्राणि च सन्ति; यत्र ते प्रायः समीपस्थैः अपभ्रंसैः सह सङ्क्रमणकालीनाः भवन्ति ।ब्रज-अवधी-सहिताःअनेकासु भाषासु समृद्धाः साहित्यिक-काव्य-परम्पराः सन्ति ।उर्दूइतिखडीबोलीभाषायाःफारसीकृतव्युत्पन्नभाषापाकिस्थानस्यराजभाषा अस्ति,भारतेनसह तस्य ऐतिहासिकसम्बन्धः अपि दृढः अस्ति च, यत्र तस्याः आधिकारिकपदवी अपि निर्दिष्टा अस्ति । खडीबोली इत्यस्य मानकीकृतः संस्कृतकृतः च पञ्जिकाहिन्दीइतिभारतसर्वकारस्यराजभाषा अस्ति ।उर्दूभाषायाः सह मिलित्वाविश्वस्य तृतीया सर्वाधिकभाषितभाषा अस्ति ।

पूर्वाञ्चल

[सम्पादयतु]

मगधनभाषाःइति अपि प्रसिद्धाःपूर्वहिन्द-आर्यभाषाःवायव्यहिमालय-सम्पथे परितः स्थितानां अन्येषां प्रदेशानां पार्श्वेओडिशा-बिहार-सहितस्यसम्पूर्णे पूर्व-उपमहाद्वीपे भाष्यन्ते ।बाङ्गलाविश्वस्य सप्तमी सर्वाधिकभाषितभाषा अस्ति, तस्याः साहित्यपरम्परा प्रबलता अस्ति;भारतस्यबाङ्गलादेशस्यच राष्ट्रगीतानि बङ्गलाभाषायां लिखितानि सन्ति ।असमिया,ओडियाच क्रमशःअसम-ओडिशा-राज्योःराजभाषा अस्ति । पूर्वहिन्द-आर्यभाषाः मागधन-अपभ्रंशात्उत्पन्नाः, अन्ततःमागधीप्राकृतात्च ।

दक्षिणाञ्चल

[सम्पादयतु]

मराठी-कोङ्कणीभाषाःअन्ततःमहाराष्ट्रीप्राकृतस्यवंशजाः सन्ति । यदर्थेद्वीपीयहिन्द-आर्यभाषाःहेळुप्राकृतस्यवंशजाः सन्ति, कतिपय लक्षणं धारयन्ति च ये तेषां अधिकांश मुख्यभूमिहिन्दू-आर्यसमकक्षेभ्यः स्पष्टतया भेदयन्ति । मराठीजनाः उत्तर-दक्षिणभारतयोः मध्ये जटिलभौगोलिकस्थितेः कारणात् 'अज्ञाताः' इति अपि प्रसिद्धाः सन्ति ।

द्वीपीयहिन्दभाषा
[सम्पादयतु]

द्वीपीयहिन्दभाषाः (श्रीलङ्कायाः​​मालाद्वीपस्यच) प्रायः ५ शताब्द्याः ईसापूर्वतः स्वतन्त्रतया विकासं प्रारब्धवन्तः, महाद्वीपीयहिन्द-आर्यभाषाभ्यः विचलितुं आरब्धाः च ।

अवर्गीकृताः

[सम्पादयतु]

एताः भाषाः परस्परं सम्बद्धाः सन्ति, किन्तु अन्यथा हिन्द-आर्यस्य अन्तः अवर्गीकृताः सन्ति ।

  • चिनली-लहुल लोहर:चिनली, लहुल लोहर ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. Munshi, S (2009). "Indo-Aryan languages". In Keith Brown; Sarah Ogilvie.Concise Encyclopedia of Language of the World.Amsterdam: Elsevier. pp. 522–528.
  2. ”उपभाषा” इत्यस्य “भाषा” इत्यस्य च मध्ये रेखा कुत्र आकृष्यते इति विषये विविधाः गणनाः अवलम्बन्ते ।Glottolog 4.1२२४ भाषाः सूचीबद्धः अस्ति।
  3. साउथ्वर्थ्, फ़्रॅङ्क्लिन् सी॰ (2005).Linguistic archaeology of South Asia[दक्षिणजम्बुद्वीपस्य भाषापुरातत्वम्]. Routledge.ISBN0-415-33323-7.
  4. ज़ोल्लर्, क्लॉस् पीटर् (2016)."Outer and Inner Indo-Aryan, and northern India as an ancient linguistic area" [बाह्य-अन्तः हिन्दु-आर्य, उत्तरभारतं च प्राचीनभाषिकक्षेत्रत्वेन].Acta Orientalia77:71–132.
"https://sa.wikipedia.org/w/index.php?title=हिन्द-आर्यभाषाः&oldid=468602"इत्यस्माद् प्रतिप्राप्तम्