सामग्री पर जाएँ

१८६०

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८६०तमं वर्षंग्रेगोरी-कालगणनायाम्एकम्अधिवर्षम्आसीत् ।

अस्मिन्नेव वर्षेभारतदेशस्यकर्णाटकराज्येप्रवहन्त्याःतुङ्गभद्रानद्याःकृते कश्चन ब्रिटिष्-जनः कर्नूलतः २५ किलोमीटर् दूरे सुङ्केसुल इति स्थाने एकं लघुबन्धं निर्मितवान् ।
अस्मिन् वर्षे प्रसिद्धःजीवविज्ञानीपूतिनाशकस्य प्रवर्तकःजोसेफ् लिस्टर्शस्त्रचिकित्सायाः प्राध्यापकत्वेन ग्लास्को-विश्वविद्यालयं प्राविशत् । तत्र सः १८६९ पर्यन्तं कार्यम् अकरोत् ।

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]
अस्मिन् वर्षेलूयीस् पाश्चर्नामकःजीवविज्ञानीआम्लवस्य प्राप्तेः कारणम् "ईस्ट्" तथा "ब्याक्टीरिया" इत्यादिषु सूक्ष्मजीविषु विद्यमानं "फर्मेण्ट्" एव कारणम् इति विवृणोत् । तेन सिद्धान्तेन सः जीविनः स्वयमेव उद्भवन्ति इति सिद्धान्तम् अनूर्जितम् अकरोत् ।

जन्मानि

[सम्पादयतु]
अस्मिन् वर्षेआस्ट्रियादेशीयःहिब्रूवंशीयः सङ्गीतरचयितागुस्तावः मालेरःबोहेमियदेशस्य कलिष्टनगरे अजायत ।

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]
अस्मिन् वर्षे एप्रिल्-मासस्य ९ दिनाङ्केभारतदेशस्यमण्ड्यमण्डलस्य"कोप्पळ" नामके ग्रामे प्रसिद्धः कन्नडकविःनरसिंहाचार्यः आर्.जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८६०&oldid=411500"इत्यस्माद् प्रतिप्राप्तम्