सामग्री पर जाएँ

१८८८

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८८८तमं वर्षंग्रेगोरी-कालगणनायाम्एकम्अधिवर्षम्आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनव्रिमासस्य १३ दिनाङ्के वाषिङ्ग्टन्-नगरे "नाषनल् जियाग्रफिक् सोसैटि" आरब्धम् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षेजर्मनीदेशीयःअङ्गरचनाविज्ञानीहेन्रिक् वाल् वाल्डेयर्नामकः "क्रोमोसोम्" (वर्णतन्तुः) इति पदम् असृजत् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे मार्च्-मासस्य ३ दिनाङ्के कन्नडस्य प्रसिद्धः कविःमुळिय तिम्मप्पय्यःभारतदेशस्यकर्णाटकराज्यस्यदक्षिणकन्नडमण्डलस्य"मुलिय" नामके ग्रामे जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के "नोबेल्" प्राशस्त्या पुरस्कृतःजर्मनीदेशीयःभौतशास्त्रज्ञःओट्टो स्टर्न्जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के "नोबेल्" प्राशस्त्या पुरस्कृतः इस्रेल्-लेखकःश्मुयेल् योसेफ् अग्नान्जन्म प्राप्नोत् ।
अस्मिन् वर्षे जुलैमासे २२ तमे दिनाङ्के वैद्यशास्त्रे "नोबेल्" प्राशस्त्या पुरस्कृतः युक्रेनीयः जैविकरसायनशास्त्रज्ञःसेल्स्मन् वाक्स्मन्जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ५ दिनाङ्केभारतस्यभूतपूर्वः राष्ट्रपतिः,भारतरत्नविभूषितः,शिक्षणतज्ञः, तत्त्वज्ञानी, राजनीतिज्ञःसर्वपल्ली राधाकृष्णन्जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्के "नोबेल्" प्राशस्त्या पुरस्कृतःफिन्ल्याण्ड्-देशीयः लेखकःफ्रान्स् एमिल् सिनल्ब्जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २६ तमे दिनाङ्के ब्रिटिष्-कविःटी. एस. एलियटनामकःअमेरिकादेशेअजायत ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे नवेम्बर्-मासस्य ७ तमे दिनाङ्के भारतस्य प्रख्यातः भौतशास्त्रज्ञः,भारतरत्नविभूषितः,सि. वि. रामन्इत्येव प्रसिद्धःचन्द्रशेखर वेङ्कटरामन्जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८८८&oldid=411530"इत्यस्माद् प्रतिप्राप्तम्